Declension table of ?gṛhītanāman

Deva

MasculineSingularDualPlural
Nominativegṛhītanāmā gṛhītanāmānau gṛhītanāmānaḥ
Vocativegṛhītanāman gṛhītanāmānau gṛhītanāmānaḥ
Accusativegṛhītanāmānam gṛhītanāmānau gṛhītanāmnaḥ
Instrumentalgṛhītanāmnā gṛhītanāmabhyām gṛhītanāmabhiḥ
Dativegṛhītanāmne gṛhītanāmabhyām gṛhītanāmabhyaḥ
Ablativegṛhītanāmnaḥ gṛhītanāmabhyām gṛhītanāmabhyaḥ
Genitivegṛhītanāmnaḥ gṛhītanāmnoḥ gṛhītanāmnām
Locativegṛhītanāmni gṛhītanāmani gṛhītanāmnoḥ gṛhītanāmasu

Compound gṛhītanāma -

Adverb -gṛhītanāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria