Declension table of ?gṛhītanāmadheyā

Deva

FeminineSingularDualPlural
Nominativegṛhītanāmadheyā gṛhītanāmadheye gṛhītanāmadheyāḥ
Vocativegṛhītanāmadheye gṛhītanāmadheye gṛhītanāmadheyāḥ
Accusativegṛhītanāmadheyām gṛhītanāmadheye gṛhītanāmadheyāḥ
Instrumentalgṛhītanāmadheyayā gṛhītanāmadheyābhyām gṛhītanāmadheyābhiḥ
Dativegṛhītanāmadheyāyai gṛhītanāmadheyābhyām gṛhītanāmadheyābhyaḥ
Ablativegṛhītanāmadheyāyāḥ gṛhītanāmadheyābhyām gṛhītanāmadheyābhyaḥ
Genitivegṛhītanāmadheyāyāḥ gṛhītanāmadheyayoḥ gṛhītanāmadheyānām
Locativegṛhītanāmadheyāyām gṛhītanāmadheyayoḥ gṛhītanāmadheyāsu

Adverb -gṛhītanāmadheyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria