Declension table of ?gṛhītahṛdaya

Deva

NeuterSingularDualPlural
Nominativegṛhītahṛdayam gṛhītahṛdaye gṛhītahṛdayāni
Vocativegṛhītahṛdaya gṛhītahṛdaye gṛhītahṛdayāni
Accusativegṛhītahṛdayam gṛhītahṛdaye gṛhītahṛdayāni
Instrumentalgṛhītahṛdayena gṛhītahṛdayābhyām gṛhītahṛdayaiḥ
Dativegṛhītahṛdayāya gṛhītahṛdayābhyām gṛhītahṛdayebhyaḥ
Ablativegṛhītahṛdayāt gṛhītahṛdayābhyām gṛhītahṛdayebhyaḥ
Genitivegṛhītahṛdayasya gṛhītahṛdayayoḥ gṛhītahṛdayānām
Locativegṛhītahṛdaye gṛhītahṛdayayoḥ gṛhītahṛdayeṣu

Compound gṛhītahṛdaya -

Adverb -gṛhītahṛdayam -gṛhītahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria