Declension table of ?gṛhītahṛdaya

Deva

MasculineSingularDualPlural
Nominativegṛhītahṛdayaḥ gṛhītahṛdayau gṛhītahṛdayāḥ
Vocativegṛhītahṛdaya gṛhītahṛdayau gṛhītahṛdayāḥ
Accusativegṛhītahṛdayam gṛhītahṛdayau gṛhītahṛdayān
Instrumentalgṛhītahṛdayena gṛhītahṛdayābhyām gṛhītahṛdayaiḥ gṛhītahṛdayebhiḥ
Dativegṛhītahṛdayāya gṛhītahṛdayābhyām gṛhītahṛdayebhyaḥ
Ablativegṛhītahṛdayāt gṛhītahṛdayābhyām gṛhītahṛdayebhyaḥ
Genitivegṛhītahṛdayasya gṛhītahṛdayayoḥ gṛhītahṛdayānām
Locativegṛhītahṛdaye gṛhītahṛdayayoḥ gṛhītahṛdayeṣu

Compound gṛhītahṛdaya -

Adverb -gṛhītahṛdayam -gṛhītahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria