Declension table of ?gṛhītagarbhā

Deva

FeminineSingularDualPlural
Nominativegṛhītagarbhā gṛhītagarbhe gṛhītagarbhāḥ
Vocativegṛhītagarbhe gṛhītagarbhe gṛhītagarbhāḥ
Accusativegṛhītagarbhām gṛhītagarbhe gṛhītagarbhāḥ
Instrumentalgṛhītagarbhayā gṛhītagarbhābhyām gṛhītagarbhābhiḥ
Dativegṛhītagarbhāyai gṛhītagarbhābhyām gṛhītagarbhābhyaḥ
Ablativegṛhītagarbhāyāḥ gṛhītagarbhābhyām gṛhītagarbhābhyaḥ
Genitivegṛhītagarbhāyāḥ gṛhītagarbhayoḥ gṛhītagarbhāṇām
Locativegṛhītagarbhāyām gṛhītagarbhayoḥ gṛhītagarbhāsu

Adverb -gṛhītagarbham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria