Declension table of ?gṛhītadiśā

Deva

FeminineSingularDualPlural
Nominativegṛhītadiśā gṛhītadiśe gṛhītadiśāḥ
Vocativegṛhītadiśe gṛhītadiśe gṛhītadiśāḥ
Accusativegṛhītadiśām gṛhītadiśe gṛhītadiśāḥ
Instrumentalgṛhītadiśayā gṛhītadiśābhyām gṛhītadiśābhiḥ
Dativegṛhītadiśāyai gṛhītadiśābhyām gṛhītadiśābhyaḥ
Ablativegṛhītadiśāyāḥ gṛhītadiśābhyām gṛhītadiśābhyaḥ
Genitivegṛhītadiśāyāḥ gṛhītadiśayoḥ gṛhītadiśānām
Locativegṛhītadiśāyām gṛhītadiśayoḥ gṛhītadiśāsu

Adverb -gṛhītadiśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria