Declension table of ?gṛhītadhanvanā

Deva

FeminineSingularDualPlural
Nominativegṛhītadhanvanā gṛhītadhanvane gṛhītadhanvanāḥ
Vocativegṛhītadhanvane gṛhītadhanvane gṛhītadhanvanāḥ
Accusativegṛhītadhanvanām gṛhītadhanvane gṛhītadhanvanāḥ
Instrumentalgṛhītadhanvanayā gṛhītadhanvanābhyām gṛhītadhanvanābhiḥ
Dativegṛhītadhanvanāyai gṛhītadhanvanābhyām gṛhītadhanvanābhyaḥ
Ablativegṛhītadhanvanāyāḥ gṛhītadhanvanābhyām gṛhītadhanvanābhyaḥ
Genitivegṛhītadhanvanāyāḥ gṛhītadhanvanayoḥ gṛhītadhanvanānām
Locativegṛhītadhanvanāyām gṛhītadhanvanayoḥ gṛhītadhanvanāsu

Adverb -gṛhītadhanvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria