Declension table of ?gṛhītadhanvan

Deva

MasculineSingularDualPlural
Nominativegṛhītadhanvā gṛhītadhanvānau gṛhītadhanvānaḥ
Vocativegṛhītadhanvan gṛhītadhanvānau gṛhītadhanvānaḥ
Accusativegṛhītadhanvānam gṛhītadhanvānau gṛhītadhanvanaḥ
Instrumentalgṛhītadhanvanā gṛhītadhanvabhyām gṛhītadhanvabhiḥ
Dativegṛhītadhanvane gṛhītadhanvabhyām gṛhītadhanvabhyaḥ
Ablativegṛhītadhanvanaḥ gṛhītadhanvabhyām gṛhītadhanvabhyaḥ
Genitivegṛhītadhanvanaḥ gṛhītadhanvanoḥ gṛhītadhanvanām
Locativegṛhītadhanvani gṛhītadhanvanoḥ gṛhītadhanvasu

Compound gṛhītadhanva -

Adverb -gṛhītadhanvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria