Declension table of ?gṛhītadhanus

Deva

MasculineSingularDualPlural
Nominativegṛhītadhanuḥ gṛhītadhanuṣau gṛhītadhanuṣaḥ
Vocativegṛhītadhanuḥ gṛhītadhanuṣau gṛhītadhanuṣaḥ
Accusativegṛhītadhanuṣam gṛhītadhanuṣau gṛhītadhanuṣaḥ
Instrumentalgṛhītadhanuṣā gṛhītadhanurbhyām gṛhītadhanurbhiḥ
Dativegṛhītadhanuṣe gṛhītadhanurbhyām gṛhītadhanurbhyaḥ
Ablativegṛhītadhanuṣaḥ gṛhītadhanurbhyām gṛhītadhanurbhyaḥ
Genitivegṛhītadhanuṣaḥ gṛhītadhanuṣoḥ gṛhītadhanuṣām
Locativegṛhītadhanuṣi gṛhītadhanuṣoḥ gṛhītadhanuḥṣu

Compound gṛhītadhanus -

Adverb -gṛhītadhanus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria