Declension table of ?gṛhītadhanuṣā

Deva

FeminineSingularDualPlural
Nominativegṛhītadhanuṣā gṛhītadhanuṣe gṛhītadhanuṣāḥ
Vocativegṛhītadhanuṣe gṛhītadhanuṣe gṛhītadhanuṣāḥ
Accusativegṛhītadhanuṣām gṛhītadhanuṣe gṛhītadhanuṣāḥ
Instrumentalgṛhītadhanuṣayā gṛhītadhanuṣābhyām gṛhītadhanuṣābhiḥ
Dativegṛhītadhanuṣāyai gṛhītadhanuṣābhyām gṛhītadhanuṣābhyaḥ
Ablativegṛhītadhanuṣāyāḥ gṛhītadhanuṣābhyām gṛhītadhanuṣābhyaḥ
Genitivegṛhītadhanuṣāyāḥ gṛhītadhanuṣayoḥ gṛhītadhanuṣāṇām
Locativegṛhītadhanuṣāyām gṛhītadhanuṣayoḥ gṛhītadhanuṣāsu

Adverb -gṛhītadhanuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria