Declension table of ?gṛhītadeha

Deva

NeuterSingularDualPlural
Nominativegṛhītadeham gṛhītadehe gṛhītadehāni
Vocativegṛhītadeha gṛhītadehe gṛhītadehāni
Accusativegṛhītadeham gṛhītadehe gṛhītadehāni
Instrumentalgṛhītadehena gṛhītadehābhyām gṛhītadehaiḥ
Dativegṛhītadehāya gṛhītadehābhyām gṛhītadehebhyaḥ
Ablativegṛhītadehāt gṛhītadehābhyām gṛhītadehebhyaḥ
Genitivegṛhītadehasya gṛhītadehayoḥ gṛhītadehānām
Locativegṛhītadehe gṛhītadehayoḥ gṛhītadeheṣu

Compound gṛhītadeha -

Adverb -gṛhītadeham -gṛhītadehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria