Declension table of ?gṛhītadeha

Deva

MasculineSingularDualPlural
Nominativegṛhītadehaḥ gṛhītadehau gṛhītadehāḥ
Vocativegṛhītadeha gṛhītadehau gṛhītadehāḥ
Accusativegṛhītadeham gṛhītadehau gṛhītadehān
Instrumentalgṛhītadehena gṛhītadehābhyām gṛhītadehaiḥ gṛhītadehebhiḥ
Dativegṛhītadehāya gṛhītadehābhyām gṛhītadehebhyaḥ
Ablativegṛhītadehāt gṛhītadehābhyām gṛhītadehebhyaḥ
Genitivegṛhītadehasya gṛhītadehayoḥ gṛhītadehānām
Locativegṛhītadehe gṛhītadehayoḥ gṛhītadeheṣu

Compound gṛhītadeha -

Adverb -gṛhītadeham -gṛhītadehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria