Declension table of ?gṛhītacāpa

Deva

NeuterSingularDualPlural
Nominativegṛhītacāpam gṛhītacāpe gṛhītacāpāni
Vocativegṛhītacāpa gṛhītacāpe gṛhītacāpāni
Accusativegṛhītacāpam gṛhītacāpe gṛhītacāpāni
Instrumentalgṛhītacāpena gṛhītacāpābhyām gṛhītacāpaiḥ
Dativegṛhītacāpāya gṛhītacāpābhyām gṛhītacāpebhyaḥ
Ablativegṛhītacāpāt gṛhītacāpābhyām gṛhītacāpebhyaḥ
Genitivegṛhītacāpasya gṛhītacāpayoḥ gṛhītacāpānām
Locativegṛhītacāpe gṛhītacāpayoḥ gṛhītacāpeṣu

Compound gṛhītacāpa -

Adverb -gṛhītacāpam -gṛhītacāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria