Declension table of ?gṛhītacāpa

Deva

MasculineSingularDualPlural
Nominativegṛhītacāpaḥ gṛhītacāpau gṛhītacāpāḥ
Vocativegṛhītacāpa gṛhītacāpau gṛhītacāpāḥ
Accusativegṛhītacāpam gṛhītacāpau gṛhītacāpān
Instrumentalgṛhītacāpena gṛhītacāpābhyām gṛhītacāpaiḥ gṛhītacāpebhiḥ
Dativegṛhītacāpāya gṛhītacāpābhyām gṛhītacāpebhyaḥ
Ablativegṛhītacāpāt gṛhītacāpābhyām gṛhītacāpebhyaḥ
Genitivegṛhītacāpasya gṛhītacāpayoḥ gṛhītacāpānām
Locativegṛhītacāpe gṛhītacāpayoḥ gṛhītacāpeṣu

Compound gṛhītacāpa -

Adverb -gṛhītacāpam -gṛhītacāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria