Declension table of ?gṛhītāvaguṇṭhana

Deva

NeuterSingularDualPlural
Nominativegṛhītāvaguṇṭhanam gṛhītāvaguṇṭhane gṛhītāvaguṇṭhanāni
Vocativegṛhītāvaguṇṭhana gṛhītāvaguṇṭhane gṛhītāvaguṇṭhanāni
Accusativegṛhītāvaguṇṭhanam gṛhītāvaguṇṭhane gṛhītāvaguṇṭhanāni
Instrumentalgṛhītāvaguṇṭhanena gṛhītāvaguṇṭhanābhyām gṛhītāvaguṇṭhanaiḥ
Dativegṛhītāvaguṇṭhanāya gṛhītāvaguṇṭhanābhyām gṛhītāvaguṇṭhanebhyaḥ
Ablativegṛhītāvaguṇṭhanāt gṛhītāvaguṇṭhanābhyām gṛhītāvaguṇṭhanebhyaḥ
Genitivegṛhītāvaguṇṭhanasya gṛhītāvaguṇṭhanayoḥ gṛhītāvaguṇṭhanānām
Locativegṛhītāvaguṇṭhane gṛhītāvaguṇṭhanayoḥ gṛhītāvaguṇṭhaneṣu

Compound gṛhītāvaguṇṭhana -

Adverb -gṛhītāvaguṇṭhanam -gṛhītāvaguṇṭhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria