Declension table of ?gṛhītāmiṣā

Deva

FeminineSingularDualPlural
Nominativegṛhītāmiṣā gṛhītāmiṣe gṛhītāmiṣāḥ
Vocativegṛhītāmiṣe gṛhītāmiṣe gṛhītāmiṣāḥ
Accusativegṛhītāmiṣām gṛhītāmiṣe gṛhītāmiṣāḥ
Instrumentalgṛhītāmiṣayā gṛhītāmiṣābhyām gṛhītāmiṣābhiḥ
Dativegṛhītāmiṣāyai gṛhītāmiṣābhyām gṛhītāmiṣābhyaḥ
Ablativegṛhītāmiṣāyāḥ gṛhītāmiṣābhyām gṛhītāmiṣābhyaḥ
Genitivegṛhītāmiṣāyāḥ gṛhītāmiṣayoḥ gṛhītāmiṣāṇām
Locativegṛhītāmiṣāyām gṛhītāmiṣayoḥ gṛhītāmiṣāsu

Adverb -gṛhītāmiṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria