Declension table of ?gṛhītāmiṣa

Deva

MasculineSingularDualPlural
Nominativegṛhītāmiṣaḥ gṛhītāmiṣau gṛhītāmiṣāḥ
Vocativegṛhītāmiṣa gṛhītāmiṣau gṛhītāmiṣāḥ
Accusativegṛhītāmiṣam gṛhītāmiṣau gṛhītāmiṣān
Instrumentalgṛhītāmiṣeṇa gṛhītāmiṣābhyām gṛhītāmiṣaiḥ gṛhītāmiṣebhiḥ
Dativegṛhītāmiṣāya gṛhītāmiṣābhyām gṛhītāmiṣebhyaḥ
Ablativegṛhītāmiṣāt gṛhītāmiṣābhyām gṛhītāmiṣebhyaḥ
Genitivegṛhītāmiṣasya gṛhītāmiṣayoḥ gṛhītāmiṣāṇām
Locativegṛhītāmiṣe gṛhītāmiṣayoḥ gṛhītāmiṣeṣu

Compound gṛhītāmiṣa -

Adverb -gṛhītāmiṣam -gṛhītāmiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria