Declension table of ?gṛhītākṣarā

Deva

FeminineSingularDualPlural
Nominativegṛhītākṣarā gṛhītākṣare gṛhītākṣarāḥ
Vocativegṛhītākṣare gṛhītākṣare gṛhītākṣarāḥ
Accusativegṛhītākṣarām gṛhītākṣare gṛhītākṣarāḥ
Instrumentalgṛhītākṣarayā gṛhītākṣarābhyām gṛhītākṣarābhiḥ
Dativegṛhītākṣarāyai gṛhītākṣarābhyām gṛhītākṣarābhyaḥ
Ablativegṛhītākṣarāyāḥ gṛhītākṣarābhyām gṛhītākṣarābhyaḥ
Genitivegṛhītākṣarāyāḥ gṛhītākṣarayoḥ gṛhītākṣarāṇām
Locativegṛhītākṣarāyām gṛhītākṣarayoḥ gṛhītākṣarāsu

Adverb -gṛhītākṣaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria