Declension table of ?gṛhītākṣara

Deva

MasculineSingularDualPlural
Nominativegṛhītākṣaraḥ gṛhītākṣarau gṛhītākṣarāḥ
Vocativegṛhītākṣara gṛhītākṣarau gṛhītākṣarāḥ
Accusativegṛhītākṣaram gṛhītākṣarau gṛhītākṣarān
Instrumentalgṛhītākṣareṇa gṛhītākṣarābhyām gṛhītākṣaraiḥ gṛhītākṣarebhiḥ
Dativegṛhītākṣarāya gṛhītākṣarābhyām gṛhītākṣarebhyaḥ
Ablativegṛhītākṣarāt gṛhītākṣarābhyām gṛhītākṣarebhyaḥ
Genitivegṛhītākṣarasya gṛhītākṣarayoḥ gṛhītākṣarāṇām
Locativegṛhītākṣare gṛhītākṣarayoḥ gṛhītākṣareṣu

Compound gṛhītākṣara -

Adverb -gṛhītākṣaram -gṛhītākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria