Declension table of ?gṛheśvarī

Deva

FeminineSingularDualPlural
Nominativegṛheśvarī gṛheśvaryau gṛheśvaryaḥ
Vocativegṛheśvari gṛheśvaryau gṛheśvaryaḥ
Accusativegṛheśvarīm gṛheśvaryau gṛheśvarīḥ
Instrumentalgṛheśvaryā gṛheśvarībhyām gṛheśvarībhiḥ
Dativegṛheśvaryai gṛheśvarībhyām gṛheśvarībhyaḥ
Ablativegṛheśvaryāḥ gṛheśvarībhyām gṛheśvarībhyaḥ
Genitivegṛheśvaryāḥ gṛheśvaryoḥ gṛheśvarīṇām
Locativegṛheśvaryām gṛheśvaryoḥ gṛheśvarīṣu

Compound gṛheśvari - gṛheśvarī -

Adverb -gṛheśvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria