Declension table of ?gṛheśvara

Deva

MasculineSingularDualPlural
Nominativegṛheśvaraḥ gṛheśvarau gṛheśvarāḥ
Vocativegṛheśvara gṛheśvarau gṛheśvarāḥ
Accusativegṛheśvaram gṛheśvarau gṛheśvarān
Instrumentalgṛheśvareṇa gṛheśvarābhyām gṛheśvaraiḥ gṛheśvarebhiḥ
Dativegṛheśvarāya gṛheśvarābhyām gṛheśvarebhyaḥ
Ablativegṛheśvarāt gṛheśvarābhyām gṛheśvarebhyaḥ
Genitivegṛheśvarasya gṛheśvarayoḥ gṛheśvarāṇām
Locativegṛheśvare gṛheśvarayoḥ gṛheśvareṣu

Compound gṛheśvara -

Adverb -gṛheśvaram -gṛheśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria