Declension table of ?gṛheśūra

Deva

MasculineSingularDualPlural
Nominativegṛheśūraḥ gṛheśūrau gṛheśūrāḥ
Vocativegṛheśūra gṛheśūrau gṛheśūrāḥ
Accusativegṛheśūram gṛheśūrau gṛheśūrān
Instrumentalgṛheśūreṇa gṛheśūrābhyām gṛheśūraiḥ gṛheśūrebhiḥ
Dativegṛheśūrāya gṛheśūrābhyām gṛheśūrebhyaḥ
Ablativegṛheśūrāt gṛheśūrābhyām gṛheśūrebhyaḥ
Genitivegṛheśūrasya gṛheśūrayoḥ gṛheśūrāṇām
Locativegṛheśūre gṛheśūrayoḥ gṛheśūreṣu

Compound gṛheśūra -

Adverb -gṛheśūram -gṛheśūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria