Declension table of ?gṛhevāsin

Deva

NeuterSingularDualPlural
Nominativegṛhevāsi gṛhevāsinī gṛhevāsīni
Vocativegṛhevāsin gṛhevāsi gṛhevāsinī gṛhevāsīni
Accusativegṛhevāsi gṛhevāsinī gṛhevāsīni
Instrumentalgṛhevāsinā gṛhevāsibhyām gṛhevāsibhiḥ
Dativegṛhevāsine gṛhevāsibhyām gṛhevāsibhyaḥ
Ablativegṛhevāsinaḥ gṛhevāsibhyām gṛhevāsibhyaḥ
Genitivegṛhevāsinaḥ gṛhevāsinoḥ gṛhevāsinām
Locativegṛhevāsini gṛhevāsinoḥ gṛhevāsiṣu

Compound gṛhevāsi -

Adverb -gṛhevāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria