Declension table of ?gṛheruha

Deva

MasculineSingularDualPlural
Nominativegṛheruhaḥ gṛheruhau gṛheruhāḥ
Vocativegṛheruha gṛheruhau gṛheruhāḥ
Accusativegṛheruham gṛheruhau gṛheruhān
Instrumentalgṛheruheṇa gṛheruhābhyām gṛheruhaiḥ gṛheruhebhiḥ
Dativegṛheruhāya gṛheruhābhyām gṛheruhebhyaḥ
Ablativegṛheruhāt gṛheruhābhyām gṛheruhebhyaḥ
Genitivegṛheruhasya gṛheruhayoḥ gṛheruhāṇām
Locativegṛheruhe gṛheruhayoḥ gṛheruheṣu

Compound gṛheruha -

Adverb -gṛheruham -gṛheruhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria