Declension table of ?gṛhejñāninī

Deva

FeminineSingularDualPlural
Nominativegṛhejñāninī gṛhejñāninyau gṛhejñāninyaḥ
Vocativegṛhejñānini gṛhejñāninyau gṛhejñāninyaḥ
Accusativegṛhejñāninīm gṛhejñāninyau gṛhejñāninīḥ
Instrumentalgṛhejñāninyā gṛhejñāninībhyām gṛhejñāninībhiḥ
Dativegṛhejñāninyai gṛhejñāninībhyām gṛhejñāninībhyaḥ
Ablativegṛhejñāninyāḥ gṛhejñāninībhyām gṛhejñāninībhyaḥ
Genitivegṛhejñāninyāḥ gṛhejñāninyoḥ gṛhejñāninīnām
Locativegṛhejñāninyām gṛhejñāninyoḥ gṛhejñāninīṣu

Compound gṛhejñānini - gṛhejñāninī -

Adverb -gṛhejñānini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria