Declension table of ?gṛhejñānin

Deva

MasculineSingularDualPlural
Nominativegṛhejñānī gṛhejñāninau gṛhejñāninaḥ
Vocativegṛhejñānin gṛhejñāninau gṛhejñāninaḥ
Accusativegṛhejñāninam gṛhejñāninau gṛhejñāninaḥ
Instrumentalgṛhejñāninā gṛhejñānibhyām gṛhejñānibhiḥ
Dativegṛhejñānine gṛhejñānibhyām gṛhejñānibhyaḥ
Ablativegṛhejñāninaḥ gṛhejñānibhyām gṛhejñānibhyaḥ
Genitivegṛhejñāninaḥ gṛhejñāninoḥ gṛhejñāninām
Locativegṛhejñānini gṛhejñāninoḥ gṛhejñāniṣu

Compound gṛhejñāni -

Adverb -gṛhejñāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria