Declension table of ?gṛhaśuka

Deva

MasculineSingularDualPlural
Nominativegṛhaśukaḥ gṛhaśukau gṛhaśukāḥ
Vocativegṛhaśuka gṛhaśukau gṛhaśukāḥ
Accusativegṛhaśukam gṛhaśukau gṛhaśukān
Instrumentalgṛhaśukena gṛhaśukābhyām gṛhaśukaiḥ gṛhaśukebhiḥ
Dativegṛhaśukāya gṛhaśukābhyām gṛhaśukebhyaḥ
Ablativegṛhaśukāt gṛhaśukābhyām gṛhaśukebhyaḥ
Genitivegṛhaśukasya gṛhaśukayoḥ gṛhaśukānām
Locativegṛhaśuke gṛhaśukayoḥ gṛhaśukeṣu

Compound gṛhaśuka -

Adverb -gṛhaśukam -gṛhaśukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria