Declension table of ?gṛhaśuddhi

Deva

FeminineSingularDualPlural
Nominativegṛhaśuddhiḥ gṛhaśuddhī gṛhaśuddhayaḥ
Vocativegṛhaśuddhe gṛhaśuddhī gṛhaśuddhayaḥ
Accusativegṛhaśuddhim gṛhaśuddhī gṛhaśuddhīḥ
Instrumentalgṛhaśuddhyā gṛhaśuddhibhyām gṛhaśuddhibhiḥ
Dativegṛhaśuddhyai gṛhaśuddhaye gṛhaśuddhibhyām gṛhaśuddhibhyaḥ
Ablativegṛhaśuddhyāḥ gṛhaśuddheḥ gṛhaśuddhibhyām gṛhaśuddhibhyaḥ
Genitivegṛhaśuddhyāḥ gṛhaśuddheḥ gṛhaśuddhyoḥ gṛhaśuddhīnām
Locativegṛhaśuddhyām gṛhaśuddhau gṛhaśuddhyoḥ gṛhaśuddhiṣu

Compound gṛhaśuddhi -

Adverb -gṛhaśuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria