Declension table of ?gṛhayantra

Deva

NeuterSingularDualPlural
Nominativegṛhayantram gṛhayantre gṛhayantrāṇi
Vocativegṛhayantra gṛhayantre gṛhayantrāṇi
Accusativegṛhayantram gṛhayantre gṛhayantrāṇi
Instrumentalgṛhayantreṇa gṛhayantrābhyām gṛhayantraiḥ
Dativegṛhayantrāya gṛhayantrābhyām gṛhayantrebhyaḥ
Ablativegṛhayantrāt gṛhayantrābhyām gṛhayantrebhyaḥ
Genitivegṛhayantrasya gṛhayantrayoḥ gṛhayantrāṇām
Locativegṛhayantre gṛhayantrayoḥ gṛhayantreṣu

Compound gṛhayantra -

Adverb -gṛhayantram -gṛhayantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria