Declension table of ?gṛhavrata

Deva

NeuterSingularDualPlural
Nominativegṛhavratam gṛhavrate gṛhavratāni
Vocativegṛhavrata gṛhavrate gṛhavratāni
Accusativegṛhavratam gṛhavrate gṛhavratāni
Instrumentalgṛhavratena gṛhavratābhyām gṛhavrataiḥ
Dativegṛhavratāya gṛhavratābhyām gṛhavratebhyaḥ
Ablativegṛhavratāt gṛhavratābhyām gṛhavratebhyaḥ
Genitivegṛhavratasya gṛhavratayoḥ gṛhavratānām
Locativegṛhavrate gṛhavratayoḥ gṛhavrateṣu

Compound gṛhavrata -

Adverb -gṛhavratam -gṛhavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria