Declension table of ?gṛhavitta

Deva

MasculineSingularDualPlural
Nominativegṛhavittaḥ gṛhavittau gṛhavittāḥ
Vocativegṛhavitta gṛhavittau gṛhavittāḥ
Accusativegṛhavittam gṛhavittau gṛhavittān
Instrumentalgṛhavittena gṛhavittābhyām gṛhavittaiḥ gṛhavittebhiḥ
Dativegṛhavittāya gṛhavittābhyām gṛhavittebhyaḥ
Ablativegṛhavittāt gṛhavittābhyām gṛhavittebhyaḥ
Genitivegṛhavittasya gṛhavittayoḥ gṛhavittānām
Locativegṛhavitte gṛhavittayoḥ gṛhavitteṣu

Compound gṛhavitta -

Adverb -gṛhavittam -gṛhavittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria