Declension table of ?gṛhavarman

Deva

MasculineSingularDualPlural
Nominativegṛhavarmā gṛhavarmāṇau gṛhavarmāṇaḥ
Vocativegṛhavarman gṛhavarmāṇau gṛhavarmāṇaḥ
Accusativegṛhavarmāṇam gṛhavarmāṇau gṛhavarmaṇaḥ
Instrumentalgṛhavarmaṇā gṛhavarmabhyām gṛhavarmabhiḥ
Dativegṛhavarmaṇe gṛhavarmabhyām gṛhavarmabhyaḥ
Ablativegṛhavarmaṇaḥ gṛhavarmabhyām gṛhavarmabhyaḥ
Genitivegṛhavarmaṇaḥ gṛhavarmaṇoḥ gṛhavarmaṇām
Locativegṛhavarmaṇi gṛhavarmaṇoḥ gṛhavarmasu

Compound gṛhavarma -

Adverb -gṛhavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria