Declension table of ?gṛhavāsinī

Deva

FeminineSingularDualPlural
Nominativegṛhavāsinī gṛhavāsinyau gṛhavāsinyaḥ
Vocativegṛhavāsini gṛhavāsinyau gṛhavāsinyaḥ
Accusativegṛhavāsinīm gṛhavāsinyau gṛhavāsinīḥ
Instrumentalgṛhavāsinyā gṛhavāsinībhyām gṛhavāsinībhiḥ
Dativegṛhavāsinyai gṛhavāsinībhyām gṛhavāsinībhyaḥ
Ablativegṛhavāsinyāḥ gṛhavāsinībhyām gṛhavāsinībhyaḥ
Genitivegṛhavāsinyāḥ gṛhavāsinyoḥ gṛhavāsinīnām
Locativegṛhavāsinyām gṛhavāsinyoḥ gṛhavāsinīṣu

Compound gṛhavāsini - gṛhavāsinī -

Adverb -gṛhavāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria