Declension table of ?gṛhavāsin

Deva

NeuterSingularDualPlural
Nominativegṛhavāsi gṛhavāsinī gṛhavāsīni
Vocativegṛhavāsin gṛhavāsi gṛhavāsinī gṛhavāsīni
Accusativegṛhavāsi gṛhavāsinī gṛhavāsīni
Instrumentalgṛhavāsinā gṛhavāsibhyām gṛhavāsibhiḥ
Dativegṛhavāsine gṛhavāsibhyām gṛhavāsibhyaḥ
Ablativegṛhavāsinaḥ gṛhavāsibhyām gṛhavāsibhyaḥ
Genitivegṛhavāsinaḥ gṛhavāsinoḥ gṛhavāsinām
Locativegṛhavāsini gṛhavāsinoḥ gṛhavāsiṣu

Compound gṛhavāsi -

Adverb -gṛhavāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria