Declension table of ?gṛhavāsa

Deva

MasculineSingularDualPlural
Nominativegṛhavāsaḥ gṛhavāsau gṛhavāsāḥ
Vocativegṛhavāsa gṛhavāsau gṛhavāsāḥ
Accusativegṛhavāsam gṛhavāsau gṛhavāsān
Instrumentalgṛhavāsena gṛhavāsābhyām gṛhavāsaiḥ gṛhavāsebhiḥ
Dativegṛhavāsāya gṛhavāsābhyām gṛhavāsebhyaḥ
Ablativegṛhavāsāt gṛhavāsābhyām gṛhavāsebhyaḥ
Genitivegṛhavāsasya gṛhavāsayoḥ gṛhavāsānām
Locativegṛhavāse gṛhavāsayoḥ gṛhavāseṣu

Compound gṛhavāsa -

Adverb -gṛhavāsam -gṛhavāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria