Declension table of ?gṛhavāṭikā

Deva

FeminineSingularDualPlural
Nominativegṛhavāṭikā gṛhavāṭike gṛhavāṭikāḥ
Vocativegṛhavāṭike gṛhavāṭike gṛhavāṭikāḥ
Accusativegṛhavāṭikām gṛhavāṭike gṛhavāṭikāḥ
Instrumentalgṛhavāṭikayā gṛhavāṭikābhyām gṛhavāṭikābhiḥ
Dativegṛhavāṭikāyai gṛhavāṭikābhyām gṛhavāṭikābhyaḥ
Ablativegṛhavāṭikāyāḥ gṛhavāṭikābhyām gṛhavāṭikābhyaḥ
Genitivegṛhavāṭikāyāḥ gṛhavāṭikayoḥ gṛhavāṭikānām
Locativegṛhavāṭikāyām gṛhavāṭikayoḥ gṛhavāṭikāsu

Adverb -gṛhavāṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria