Declension table of ?gṛhavāṭī

Deva

FeminineSingularDualPlural
Nominativegṛhavāṭī gṛhavāṭyau gṛhavāṭyaḥ
Vocativegṛhavāṭi gṛhavāṭyau gṛhavāṭyaḥ
Accusativegṛhavāṭīm gṛhavāṭyau gṛhavāṭīḥ
Instrumentalgṛhavāṭyā gṛhavāṭībhyām gṛhavāṭībhiḥ
Dativegṛhavāṭyai gṛhavāṭībhyām gṛhavāṭībhyaḥ
Ablativegṛhavāṭyāḥ gṛhavāṭībhyām gṛhavāṭībhyaḥ
Genitivegṛhavāṭyāḥ gṛhavāṭyoḥ gṛhavāṭīnām
Locativegṛhavāṭyām gṛhavāṭyoḥ gṛhavāṭīṣu

Compound gṛhavāṭi - gṛhavāṭī -

Adverb -gṛhavāṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria