Declension table of ?gṛhataṭī

Deva

FeminineSingularDualPlural
Nominativegṛhataṭī gṛhataṭyau gṛhataṭyaḥ
Vocativegṛhataṭi gṛhataṭyau gṛhataṭyaḥ
Accusativegṛhataṭīm gṛhataṭyau gṛhataṭīḥ
Instrumentalgṛhataṭyā gṛhataṭībhyām gṛhataṭībhiḥ
Dativegṛhataṭyai gṛhataṭībhyām gṛhataṭībhyaḥ
Ablativegṛhataṭyāḥ gṛhataṭībhyām gṛhataṭībhyaḥ
Genitivegṛhataṭyāḥ gṛhataṭyoḥ gṛhataṭīnām
Locativegṛhataṭyām gṛhataṭyoḥ gṛhataṭīṣu

Compound gṛhataṭi - gṛhataṭī -

Adverb -gṛhataṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria