Declension table of ?gṛhasthopaniṣad

Deva

FeminineSingularDualPlural
Nominativegṛhasthopaniṣat gṛhasthopaniṣadau gṛhasthopaniṣadaḥ
Vocativegṛhasthopaniṣat gṛhasthopaniṣadau gṛhasthopaniṣadaḥ
Accusativegṛhasthopaniṣadam gṛhasthopaniṣadau gṛhasthopaniṣadaḥ
Instrumentalgṛhasthopaniṣadā gṛhasthopaniṣadbhyām gṛhasthopaniṣadbhiḥ
Dativegṛhasthopaniṣade gṛhasthopaniṣadbhyām gṛhasthopaniṣadbhyaḥ
Ablativegṛhasthopaniṣadaḥ gṛhasthopaniṣadbhyām gṛhasthopaniṣadbhyaḥ
Genitivegṛhasthopaniṣadaḥ gṛhasthopaniṣadoḥ gṛhasthopaniṣadām
Locativegṛhasthopaniṣadi gṛhasthopaniṣadoḥ gṛhasthopaniṣatsu

Compound gṛhasthopaniṣat -

Adverb -gṛhasthopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria