Declension table of ?gṛhasaṃveśaka

Deva

MasculineSingularDualPlural
Nominativegṛhasaṃveśakaḥ gṛhasaṃveśakau gṛhasaṃveśakāḥ
Vocativegṛhasaṃveśaka gṛhasaṃveśakau gṛhasaṃveśakāḥ
Accusativegṛhasaṃveśakam gṛhasaṃveśakau gṛhasaṃveśakān
Instrumentalgṛhasaṃveśakena gṛhasaṃveśakābhyām gṛhasaṃveśakaiḥ gṛhasaṃveśakebhiḥ
Dativegṛhasaṃveśakāya gṛhasaṃveśakābhyām gṛhasaṃveśakebhyaḥ
Ablativegṛhasaṃveśakāt gṛhasaṃveśakābhyām gṛhasaṃveśakebhyaḥ
Genitivegṛhasaṃveśakasya gṛhasaṃveśakayoḥ gṛhasaṃveśakānām
Locativegṛhasaṃveśake gṛhasaṃveśakayoḥ gṛhasaṃveśakeṣu

Compound gṛhasaṃveśaka -

Adverb -gṛhasaṃveśakam -gṛhasaṃveśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria