Declension table of ?gṛhasaṃsthā

Deva

FeminineSingularDualPlural
Nominativegṛhasaṃsthā gṛhasaṃsthe gṛhasaṃsthāḥ
Vocativegṛhasaṃsthe gṛhasaṃsthe gṛhasaṃsthāḥ
Accusativegṛhasaṃsthām gṛhasaṃsthe gṛhasaṃsthāḥ
Instrumentalgṛhasaṃsthayā gṛhasaṃsthābhyām gṛhasaṃsthābhiḥ
Dativegṛhasaṃsthāyai gṛhasaṃsthābhyām gṛhasaṃsthābhyaḥ
Ablativegṛhasaṃsthāyāḥ gṛhasaṃsthābhyām gṛhasaṃsthābhyaḥ
Genitivegṛhasaṃsthāyāḥ gṛhasaṃsthayoḥ gṛhasaṃsthānām
Locativegṛhasaṃsthāyām gṛhasaṃsthayoḥ gṛhasaṃsthāsu

Adverb -gṛhasaṃstham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria