Declension table of ?gṛhasaṃstha

Deva

NeuterSingularDualPlural
Nominativegṛhasaṃstham gṛhasaṃsthe gṛhasaṃsthāni
Vocativegṛhasaṃstha gṛhasaṃsthe gṛhasaṃsthāni
Accusativegṛhasaṃstham gṛhasaṃsthe gṛhasaṃsthāni
Instrumentalgṛhasaṃsthena gṛhasaṃsthābhyām gṛhasaṃsthaiḥ
Dativegṛhasaṃsthāya gṛhasaṃsthābhyām gṛhasaṃsthebhyaḥ
Ablativegṛhasaṃsthāt gṛhasaṃsthābhyām gṛhasaṃsthebhyaḥ
Genitivegṛhasaṃsthasya gṛhasaṃsthayoḥ gṛhasaṃsthānām
Locativegṛhasaṃsthe gṛhasaṃsthayoḥ gṛhasaṃstheṣu

Compound gṛhasaṃstha -

Adverb -gṛhasaṃstham -gṛhasaṃsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria