Declension table of ?gṛhasaṃrodha

Deva

MasculineSingularDualPlural
Nominativegṛhasaṃrodhaḥ gṛhasaṃrodhau gṛhasaṃrodhāḥ
Vocativegṛhasaṃrodha gṛhasaṃrodhau gṛhasaṃrodhāḥ
Accusativegṛhasaṃrodham gṛhasaṃrodhau gṛhasaṃrodhān
Instrumentalgṛhasaṃrodhena gṛhasaṃrodhābhyām gṛhasaṃrodhaiḥ gṛhasaṃrodhebhiḥ
Dativegṛhasaṃrodhāya gṛhasaṃrodhābhyām gṛhasaṃrodhebhyaḥ
Ablativegṛhasaṃrodhāt gṛhasaṃrodhābhyām gṛhasaṃrodhebhyaḥ
Genitivegṛhasaṃrodhasya gṛhasaṃrodhayoḥ gṛhasaṃrodhānām
Locativegṛhasaṃrodhe gṛhasaṃrodhayoḥ gṛhasaṃrodheṣu

Compound gṛhasaṃrodha -

Adverb -gṛhasaṃrodham -gṛhasaṃrodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria