Declension table of ?gṛharakṣā

Deva

FeminineSingularDualPlural
Nominativegṛharakṣā gṛharakṣe gṛharakṣāḥ
Vocativegṛharakṣe gṛharakṣe gṛharakṣāḥ
Accusativegṛharakṣām gṛharakṣe gṛharakṣāḥ
Instrumentalgṛharakṣayā gṛharakṣābhyām gṛharakṣābhiḥ
Dativegṛharakṣāyai gṛharakṣābhyām gṛharakṣābhyaḥ
Ablativegṛharakṣāyāḥ gṛharakṣābhyām gṛharakṣābhyaḥ
Genitivegṛharakṣāyāḥ gṛharakṣayoḥ gṛharakṣāṇām
Locativegṛharakṣāyām gṛharakṣayoḥ gṛharakṣāsu

Adverb -gṛharakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria