Declension table of ?gṛhapoṣaṇa

Deva

NeuterSingularDualPlural
Nominativegṛhapoṣaṇam gṛhapoṣaṇe gṛhapoṣaṇāni
Vocativegṛhapoṣaṇa gṛhapoṣaṇe gṛhapoṣaṇāni
Accusativegṛhapoṣaṇam gṛhapoṣaṇe gṛhapoṣaṇāni
Instrumentalgṛhapoṣaṇena gṛhapoṣaṇābhyām gṛhapoṣaṇaiḥ
Dativegṛhapoṣaṇāya gṛhapoṣaṇābhyām gṛhapoṣaṇebhyaḥ
Ablativegṛhapoṣaṇāt gṛhapoṣaṇābhyām gṛhapoṣaṇebhyaḥ
Genitivegṛhapoṣaṇasya gṛhapoṣaṇayoḥ gṛhapoṣaṇānām
Locativegṛhapoṣaṇe gṛhapoṣaṇayoḥ gṛhapoṣaṇeṣu

Compound gṛhapoṣaṇa -

Adverb -gṛhapoṣaṇam -gṛhapoṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria