Declension table of gṛhapati

Deva

MasculineSingularDualPlural
Nominativegṛhapatiḥ gṛhapatī gṛhapatayaḥ
Vocativegṛhapate gṛhapatī gṛhapatayaḥ
Accusativegṛhapatim gṛhapatī gṛhapatīn
Instrumentalgṛhapatinā gṛhapatibhyām gṛhapatibhiḥ
Dativegṛhapataye gṛhapatibhyām gṛhapatibhyaḥ
Ablativegṛhapateḥ gṛhapatibhyām gṛhapatibhyaḥ
Genitivegṛhapateḥ gṛhapatyoḥ gṛhapatīnām
Locativegṛhapatau gṛhapatyoḥ gṛhapatiṣu

Compound gṛhapati -

Adverb -gṛhapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria