Declension table of ?gṛhanirvāha

Deva

MasculineSingularDualPlural
Nominativegṛhanirvāhaḥ gṛhanirvāhau gṛhanirvāhāḥ
Vocativegṛhanirvāha gṛhanirvāhau gṛhanirvāhāḥ
Accusativegṛhanirvāham gṛhanirvāhau gṛhanirvāhān
Instrumentalgṛhanirvāheṇa gṛhanirvāhābhyām gṛhanirvāhaiḥ gṛhanirvāhebhiḥ
Dativegṛhanirvāhāya gṛhanirvāhābhyām gṛhanirvāhebhyaḥ
Ablativegṛhanirvāhāt gṛhanirvāhābhyām gṛhanirvāhebhyaḥ
Genitivegṛhanirvāhasya gṛhanirvāhayoḥ gṛhanirvāhāṇām
Locativegṛhanirvāhe gṛhanirvāhayoḥ gṛhanirvāheṣu

Compound gṛhanirvāha -

Adverb -gṛhanirvāham -gṛhanirvāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria