Declension table of gṛhanīḍa

Deva

MasculineSingularDualPlural
Nominativegṛhanīḍaḥ gṛhanīḍau gṛhanīḍāḥ
Vocativegṛhanīḍa gṛhanīḍau gṛhanīḍāḥ
Accusativegṛhanīḍam gṛhanīḍau gṛhanīḍān
Instrumentalgṛhanīḍena gṛhanīḍābhyām gṛhanīḍaiḥ gṛhanīḍebhiḥ
Dativegṛhanīḍāya gṛhanīḍābhyām gṛhanīḍebhyaḥ
Ablativegṛhanīḍāt gṛhanīḍābhyām gṛhanīḍebhyaḥ
Genitivegṛhanīḍasya gṛhanīḍayoḥ gṛhanīḍānām
Locativegṛhanīḍe gṛhanīḍayoḥ gṛhanīḍeṣu

Compound gṛhanīḍa -

Adverb -gṛhanīḍam -gṛhanīḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria