Declension table of ?gṛhanaraka

Deva

MasculineSingularDualPlural
Nominativegṛhanarakaḥ gṛhanarakau gṛhanarakāḥ
Vocativegṛhanaraka gṛhanarakau gṛhanarakāḥ
Accusativegṛhanarakam gṛhanarakau gṛhanarakān
Instrumentalgṛhanarakeṇa gṛhanarakābhyām gṛhanarakaiḥ gṛhanarakebhiḥ
Dativegṛhanarakāya gṛhanarakābhyām gṛhanarakebhyaḥ
Ablativegṛhanarakāt gṛhanarakābhyām gṛhanarakebhyaḥ
Genitivegṛhanarakasya gṛhanarakayoḥ gṛhanarakāṇām
Locativegṛhanarake gṛhanarakayoḥ gṛhanarakeṣu

Compound gṛhanaraka -

Adverb -gṛhanarakam -gṛhanarakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria