Declension table of ?gṛhanāśana

Deva

MasculineSingularDualPlural
Nominativegṛhanāśanaḥ gṛhanāśanau gṛhanāśanāḥ
Vocativegṛhanāśana gṛhanāśanau gṛhanāśanāḥ
Accusativegṛhanāśanam gṛhanāśanau gṛhanāśanān
Instrumentalgṛhanāśanena gṛhanāśanābhyām gṛhanāśanaiḥ gṛhanāśanebhiḥ
Dativegṛhanāśanāya gṛhanāśanābhyām gṛhanāśanebhyaḥ
Ablativegṛhanāśanāt gṛhanāśanābhyām gṛhanāśanebhyaḥ
Genitivegṛhanāśanasya gṛhanāśanayoḥ gṛhanāśanānām
Locativegṛhanāśane gṛhanāśanayoḥ gṛhanāśaneṣu

Compound gṛhanāśana -

Adverb -gṛhanāśanam -gṛhanāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria